B 26 7(2)
Manuscript culture infobox
Filmed in: B 26/7(2)
Title: Gāyatrīhṛdaya
Dimensions: 22.5 x 4.0 cm x 4 folios
Material: palm-leaf
Condition: complete
Scripts: Newari
Languages: Sanskrit
Subjects: Saivatantra; Tantra
Date: NS 548
Acc No.: NAK 5/697
Remarks:
Reel No. B 26/7(2)
Inventory No. NEW
Title Gāyatrīhṛdaya
Remarks
Author
Subject Saivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State complete
Size 22.5 x 4.0 cm
Binding Hole(s) 1, in the center-left
Folios 4
Lines per Folio 4
Foliation figures on the verso; in the middle of the right-hand margin
Scribe
Date of Copying NS 548
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/697
Manuscript Features
Excerpts
«Beginning»
oṁ brahmagāyatrī(utcātyaṃ) pragati(!) pravakṣyāmi pranena (!) vyāhṛebhi(!) pravatantte(!) te tam asvastaṃ parajātikaḥ puruṣaḥ svayaṃbhū(!) viṣṇur iti haṃtāt saṃgraṇyāt | manthate manthamānā aspheno bhavati asphenāṣt budbudaṃ bhavati | budbudāt aṃḍaṃ bhavati aṃḍāt vāyuṃ(!) bhavati | vāyu(!) agiṃ(!) bhavati | agner oṃkāro bhavati | oṁkārād vyāhṛtir bhavati | vyāhrtyā gāyatrī bhavati | (fol. 22v4–23r4)
«End»
imā akṣaradevatā ni (!) bhavatu rakttā gā(!) gāyatrī bhavatu svetā sāvitrī bhavatu kṛṣṇā sarasvatī (pṛne nikttasya) vyāhṛtī śūtasaptamyebhyas(!) tvā gāyatrīṃ pāvanaṃ vahartyā(!) ʼgnir prathama(!) dvitīyaṃ prajāpatir tṛtīyaṃ (kailāsamarayāṃ) ūrujānubhyāṃ (ganakuskau) bimbe dve (kṣīrā) pitara(!) pādau (pṛthiruvānakhāṃ) ca (fol. 25r2–25v1)
«Colophon»
ʼtha gāyatrī hṛdayasamāptaḥ || ❁ || samvat 548 mārgaśiravadi ekādasyāyāṃ(!) tithau viśāṣa(!)nakṣatre dhṛtijoge ādita(!)vāsare siddhir bhavatu || śubham astu || sarvvakālam || ❁ || (fol. 25v1–3)
Microfilm Details
Reel No. B 26/7(2)
Date of Filming 27-09-1970
Exposures 63
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by BK/DS
Date 18-12-2013
Bibliography